Declension table of ?mānthitavatī

Deva

FeminineSingularDualPlural
Nominativemānthitavatī mānthitavatyau mānthitavatyaḥ
Vocativemānthitavati mānthitavatyau mānthitavatyaḥ
Accusativemānthitavatīm mānthitavatyau mānthitavatīḥ
Instrumentalmānthitavatyā mānthitavatībhyām mānthitavatībhiḥ
Dativemānthitavatyai mānthitavatībhyām mānthitavatībhyaḥ
Ablativemānthitavatyāḥ mānthitavatībhyām mānthitavatībhyaḥ
Genitivemānthitavatyāḥ mānthitavatyoḥ mānthitavatīnām
Locativemānthitavatyām mānthitavatyoḥ mānthitavatīṣu

Compound mānthitavati - mānthitavatī -

Adverb -mānthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria