Declension table of ?mamānthvas

Deva

NeuterSingularDualPlural
Nominativemamānthvat mamānthuṣī mamānthvāṃsi
Vocativemamānthvat mamānthuṣī mamānthvāṃsi
Accusativemamānthvat mamānthuṣī mamānthvāṃsi
Instrumentalmamānthuṣā mamānthvadbhyām mamānthvadbhiḥ
Dativemamānthuṣe mamānthvadbhyām mamānthvadbhyaḥ
Ablativemamānthuṣaḥ mamānthvadbhyām mamānthvadbhyaḥ
Genitivemamānthuṣaḥ mamānthuṣoḥ mamānthuṣām
Locativemamānthuṣi mamānthuṣoḥ mamānthvatsu

Compound mamānthvat -

Adverb -mamānthvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria