Declension table of ?mamānthuṣī

Deva

FeminineSingularDualPlural
Nominativemamānthuṣī mamānthuṣyau mamānthuṣyaḥ
Vocativemamānthuṣi mamānthuṣyau mamānthuṣyaḥ
Accusativemamānthuṣīm mamānthuṣyau mamānthuṣīḥ
Instrumentalmamānthuṣyā mamānthuṣībhyām mamānthuṣībhiḥ
Dativemamānthuṣyai mamānthuṣībhyām mamānthuṣībhyaḥ
Ablativemamānthuṣyāḥ mamānthuṣībhyām mamānthuṣībhyaḥ
Genitivemamānthuṣyāḥ mamānthuṣyoḥ mamānthuṣīṇām
Locativemamānthuṣyām mamānthuṣyoḥ mamānthuṣīṣu

Compound mamānthuṣi - mamānthuṣī -

Adverb -mamānthuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria