Declension table of ?mānthitavat

Deva

MasculineSingularDualPlural
Nominativemānthitavān mānthitavantau mānthitavantaḥ
Vocativemānthitavan mānthitavantau mānthitavantaḥ
Accusativemānthitavantam mānthitavantau mānthitavataḥ
Instrumentalmānthitavatā mānthitavadbhyām mānthitavadbhiḥ
Dativemānthitavate mānthitavadbhyām mānthitavadbhyaḥ
Ablativemānthitavataḥ mānthitavadbhyām mānthitavadbhyaḥ
Genitivemānthitavataḥ mānthitavatoḥ mānthitavatām
Locativemānthitavati mānthitavatoḥ mānthitavatsu

Compound mānthitavat -

Adverb -mānthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria