Declension table of ?mānthyamāna

Deva

MasculineSingularDualPlural
Nominativemānthyamānaḥ mānthyamānau mānthyamānāḥ
Vocativemānthyamāna mānthyamānau mānthyamānāḥ
Accusativemānthyamānam mānthyamānau mānthyamānān
Instrumentalmānthyamānena mānthyamānābhyām mānthyamānaiḥ mānthyamānebhiḥ
Dativemānthyamānāya mānthyamānābhyām mānthyamānebhyaḥ
Ablativemānthyamānāt mānthyamānābhyām mānthyamānebhyaḥ
Genitivemānthyamānasya mānthyamānayoḥ mānthyamānānām
Locativemānthyamāne mānthyamānayoḥ mānthyamāneṣu

Compound mānthyamāna -

Adverb -mānthyamānam -mānthyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria