Declension table of ?mānthitavyā

Deva

FeminineSingularDualPlural
Nominativemānthitavyā mānthitavye mānthitavyāḥ
Vocativemānthitavye mānthitavye mānthitavyāḥ
Accusativemānthitavyām mānthitavye mānthitavyāḥ
Instrumentalmānthitavyayā mānthitavyābhyām mānthitavyābhiḥ
Dativemānthitavyāyai mānthitavyābhyām mānthitavyābhyaḥ
Ablativemānthitavyāyāḥ mānthitavyābhyām mānthitavyābhyaḥ
Genitivemānthitavyāyāḥ mānthitavyayoḥ mānthitavyānām
Locativemānthitavyāyām mānthitavyayoḥ mānthitavyāsu

Adverb -mānthitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria