Declension table of ?mānthamāna

Deva

MasculineSingularDualPlural
Nominativemānthamānaḥ mānthamānau mānthamānāḥ
Vocativemānthamāna mānthamānau mānthamānāḥ
Accusativemānthamānam mānthamānau mānthamānān
Instrumentalmānthamānena mānthamānābhyām mānthamānaiḥ mānthamānebhiḥ
Dativemānthamānāya mānthamānābhyām mānthamānebhyaḥ
Ablativemānthamānāt mānthamānābhyām mānthamānebhyaḥ
Genitivemānthamānasya mānthamānayoḥ mānthamānānām
Locativemānthamāne mānthamānayoḥ mānthamāneṣu

Compound mānthamāna -

Adverb -mānthamānam -mānthamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria