Declension table of ?mamānthāna

Deva

NeuterSingularDualPlural
Nominativemamānthānam mamānthāne mamānthānāni
Vocativemamānthāna mamānthāne mamānthānāni
Accusativemamānthānam mamānthāne mamānthānāni
Instrumentalmamānthānena mamānthānābhyām mamānthānaiḥ
Dativemamānthānāya mamānthānābhyām mamānthānebhyaḥ
Ablativemamānthānāt mamānthānābhyām mamānthānebhyaḥ
Genitivemamānthānasya mamānthānayoḥ mamānthānānām
Locativemamānthāne mamānthānayoḥ mamānthāneṣu

Compound mamānthāna -

Adverb -mamānthānam -mamānthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria