Declension table of ?mānthyamāna

Deva

NeuterSingularDualPlural
Nominativemānthyamānam mānthyamāne mānthyamānāni
Vocativemānthyamāna mānthyamāne mānthyamānāni
Accusativemānthyamānam mānthyamāne mānthyamānāni
Instrumentalmānthyamānena mānthyamānābhyām mānthyamānaiḥ
Dativemānthyamānāya mānthyamānābhyām mānthyamānebhyaḥ
Ablativemānthyamānāt mānthyamānābhyām mānthyamānebhyaḥ
Genitivemānthyamānasya mānthyamānayoḥ mānthyamānānām
Locativemānthyamāne mānthyamānayoḥ mānthyamāneṣu

Compound mānthyamāna -

Adverb -mānthyamānam -mānthyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria