Declension table of ?mānthiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemānthiṣyamāṇaḥ mānthiṣyamāṇau mānthiṣyamāṇāḥ
Vocativemānthiṣyamāṇa mānthiṣyamāṇau mānthiṣyamāṇāḥ
Accusativemānthiṣyamāṇam mānthiṣyamāṇau mānthiṣyamāṇān
Instrumentalmānthiṣyamāṇena mānthiṣyamāṇābhyām mānthiṣyamāṇaiḥ mānthiṣyamāṇebhiḥ
Dativemānthiṣyamāṇāya mānthiṣyamāṇābhyām mānthiṣyamāṇebhyaḥ
Ablativemānthiṣyamāṇāt mānthiṣyamāṇābhyām mānthiṣyamāṇebhyaḥ
Genitivemānthiṣyamāṇasya mānthiṣyamāṇayoḥ mānthiṣyamāṇānām
Locativemānthiṣyamāṇe mānthiṣyamāṇayoḥ mānthiṣyamāṇeṣu

Compound mānthiṣyamāṇa -

Adverb -mānthiṣyamāṇam -mānthiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria