Conjugation tables of ?kṣiv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣivyāmi kṣivyāvaḥ kṣivyāmaḥ
Secondkṣivyasi kṣivyathaḥ kṣivyatha
Thirdkṣivyati kṣivyataḥ kṣivyanti


MiddleSingularDualPlural
Firstkṣivye kṣivyāvahe kṣivyāmahe
Secondkṣivyase kṣivyethe kṣivyadhve
Thirdkṣivyate kṣivyete kṣivyante


PassiveSingularDualPlural
Firstkṣivye kṣivyāvahe kṣivyāmahe
Secondkṣivyase kṣivyethe kṣivyadhve
Thirdkṣivyate kṣivyete kṣivyante


Imperfect

ActiveSingularDualPlural
Firstakṣivyam akṣivyāva akṣivyāma
Secondakṣivyaḥ akṣivyatam akṣivyata
Thirdakṣivyat akṣivyatām akṣivyan


MiddleSingularDualPlural
Firstakṣivye akṣivyāvahi akṣivyāmahi
Secondakṣivyathāḥ akṣivyethām akṣivyadhvam
Thirdakṣivyata akṣivyetām akṣivyanta


PassiveSingularDualPlural
Firstakṣivye akṣivyāvahi akṣivyāmahi
Secondakṣivyathāḥ akṣivyethām akṣivyadhvam
Thirdakṣivyata akṣivyetām akṣivyanta


Optative

ActiveSingularDualPlural
Firstkṣivyeyam kṣivyeva kṣivyema
Secondkṣivyeḥ kṣivyetam kṣivyeta
Thirdkṣivyet kṣivyetām kṣivyeyuḥ


MiddleSingularDualPlural
Firstkṣivyeya kṣivyevahi kṣivyemahi
Secondkṣivyethāḥ kṣivyeyāthām kṣivyedhvam
Thirdkṣivyeta kṣivyeyātām kṣivyeran


PassiveSingularDualPlural
Firstkṣivyeya kṣivyevahi kṣivyemahi
Secondkṣivyethāḥ kṣivyeyāthām kṣivyedhvam
Thirdkṣivyeta kṣivyeyātām kṣivyeran


Imperative

ActiveSingularDualPlural
Firstkṣivyāṇi kṣivyāva kṣivyāma
Secondkṣivya kṣivyatam kṣivyata
Thirdkṣivyatu kṣivyatām kṣivyantu


MiddleSingularDualPlural
Firstkṣivyai kṣivyāvahai kṣivyāmahai
Secondkṣivyasva kṣivyethām kṣivyadhvam
Thirdkṣivyatām kṣivyetām kṣivyantām


PassiveSingularDualPlural
Firstkṣivyai kṣivyāvahai kṣivyāmahai
Secondkṣivyasva kṣivyethām kṣivyadhvam
Thirdkṣivyatām kṣivyetām kṣivyantām


Future

ActiveSingularDualPlural
Firstkṣeviṣyāmi kṣeviṣyāvaḥ kṣeviṣyāmaḥ
Secondkṣeviṣyasi kṣeviṣyathaḥ kṣeviṣyatha
Thirdkṣeviṣyati kṣeviṣyataḥ kṣeviṣyanti


MiddleSingularDualPlural
Firstkṣeviṣye kṣeviṣyāvahe kṣeviṣyāmahe
Secondkṣeviṣyase kṣeviṣyethe kṣeviṣyadhve
Thirdkṣeviṣyate kṣeviṣyete kṣeviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣevitāsmi kṣevitāsvaḥ kṣevitāsmaḥ
Secondkṣevitāsi kṣevitāsthaḥ kṣevitāstha
Thirdkṣevitā kṣevitārau kṣevitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣeva cikṣiviva cikṣivima
Secondcikṣevitha cikṣivathuḥ cikṣiva
Thirdcikṣeva cikṣivatuḥ cikṣivuḥ


MiddleSingularDualPlural
Firstcikṣive cikṣivivahe cikṣivimahe
Secondcikṣiviṣe cikṣivāthe cikṣividhve
Thirdcikṣive cikṣivāte cikṣivire


Benedictive

ActiveSingularDualPlural
Firstkṣivyāsam kṣivyāsva kṣivyāsma
Secondkṣivyāḥ kṣivyāstam kṣivyāsta
Thirdkṣivyāt kṣivyāstām kṣivyāsuḥ

Participles

Past Passive Participle
kṣivta m. n. kṣivtā f.

Past Active Participle
kṣivtavat m. n. kṣivtavatī f.

Present Active Participle
kṣivyat m. n. kṣivyantī f.

Present Middle Participle
kṣivyamāṇa m. n. kṣivyamāṇā f.

Present Passive Participle
kṣivyamāṇa m. n. kṣivyamāṇā f.

Future Active Participle
kṣeviṣyat m. n. kṣeviṣyantī f.

Future Middle Participle
kṣeviṣyamāṇa m. n. kṣeviṣyamāṇā f.

Future Passive Participle
kṣevitavya m. n. kṣevitavyā f.

Future Passive Participle
kṣevya m. n. kṣevyā f.

Future Passive Participle
kṣevaṇīya m. n. kṣevaṇīyā f.

Perfect Active Participle
cikṣivvas m. n. cikṣivuṣī f.

Perfect Middle Participle
cikṣivāṇa m. n. cikṣivāṇā f.

Indeclinable forms

Infinitive
kṣevitum

Absolutive
kṣivtvā

Absolutive
-kṣivya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria