Conjugation tables of has

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthasāmi hasāvaḥ hasāmaḥ
Secondhasasi hasathaḥ hasatha
Thirdhasati hasataḥ hasanti


MiddleSingularDualPlural
Firsthase hasāvahe hasāmahe
Secondhasase hasethe hasadhve
Thirdhasate hasete hasante


PassiveSingularDualPlural
Firsthasye hasyāvahe hasyāmahe
Secondhasyase hasyethe hasyadhve
Thirdhasyate hasyete hasyante


Imperfect

ActiveSingularDualPlural
Firstahasam ahasāva ahasāma
Secondahasaḥ ahasatam ahasata
Thirdahasat ahasatām ahasan


MiddleSingularDualPlural
Firstahase ahasāvahi ahasāmahi
Secondahasathāḥ ahasethām ahasadhvam
Thirdahasata ahasetām ahasanta


PassiveSingularDualPlural
Firstahasye ahasyāvahi ahasyāmahi
Secondahasyathāḥ ahasyethām ahasyadhvam
Thirdahasyata ahasyetām ahasyanta


Optative

ActiveSingularDualPlural
Firsthaseyam haseva hasema
Secondhaseḥ hasetam haseta
Thirdhaset hasetām haseyuḥ


MiddleSingularDualPlural
Firsthaseya hasevahi hasemahi
Secondhasethāḥ haseyāthām hasedhvam
Thirdhaseta haseyātām haseran


PassiveSingularDualPlural
Firsthasyeya hasyevahi hasyemahi
Secondhasyethāḥ hasyeyāthām hasyedhvam
Thirdhasyeta hasyeyātām hasyeran


Imperative

ActiveSingularDualPlural
Firsthasāni hasāva hasāma
Secondhasa hasatam hasata
Thirdhasatu hasatām hasantu


MiddleSingularDualPlural
Firsthasai hasāvahai hasāmahai
Secondhasasva hasethām hasadhvam
Thirdhasatām hasetām hasantām


PassiveSingularDualPlural
Firsthasyai hasyāvahai hasyāmahai
Secondhasyasva hasyethām hasyadhvam
Thirdhasyatām hasyetām hasyantām


Future

ActiveSingularDualPlural
Firsthasiṣyāmi hasiṣyāvaḥ hasiṣyāmaḥ
Secondhasiṣyasi hasiṣyathaḥ hasiṣyatha
Thirdhasiṣyati hasiṣyataḥ hasiṣyanti


MiddleSingularDualPlural
Firsthasiṣye hasiṣyāvahe hasiṣyāmahe
Secondhasiṣyase hasiṣyethe hasiṣyadhve
Thirdhasiṣyate hasiṣyete hasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthasitāsmi hasitāsvaḥ hasitāsmaḥ
Secondhasitāsi hasitāsthaḥ hasitāstha
Thirdhasitā hasitārau hasitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahāsa jahasa jahasiva jahasima
Secondjahasitha jahasathuḥ jahasa
Thirdjahāsa jahasatuḥ jahasuḥ


MiddleSingularDualPlural
Firstjahase jahasivahe jahasimahe
Secondjahasiṣe jahasāthe jahasidhve
Thirdjahase jahasāte jahasire


Aorist

ActiveSingularDualPlural
Firstahasam ahasva ahasma
Secondahaḥ ahastam ahasta
Thirdahat ahastām ahasan


PassiveSingularDualPlural
First
Second
Thirdahāsi


Benedictive

ActiveSingularDualPlural
Firsthasyāsam hasyāsva hasyāsma
Secondhasyāḥ hasyāstam hasyāsta
Thirdhasyāt hasyāstām hasyāsuḥ

Participles

Past Passive Participle
hasita m. n. hasitā f.

Past Active Participle
hasitavat m. n. hasitavatī f.

Present Active Participle
hasat m. n. hasantī f.

Present Middle Participle
hasamāna m. n. hasamānā f.

Present Passive Participle
hasyamāna m. n. hasyamānā f.

Future Active Participle
hasiṣyat m. n. hasiṣyantī f.

Future Middle Participle
hasiṣyamāṇa m. n. hasiṣyamāṇā f.

Future Passive Participle
hasitavya m. n. hasitavyā f.

Future Passive Participle
hāsya m. n. hāsyā f.

Future Passive Participle
hasanīya m. n. hasanīyā f.

Perfect Active Participle
jahasvas m. n. jahasuṣī f.

Perfect Middle Participle
jahasāna m. n. jahasānā f.

Indeclinable forms

Infinitive
hasitum

Absolutive
hasitvā

Absolutive
-hasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsthāsayāmi hāsayāvaḥ hāsayāmaḥ
Secondhāsayasi hāsayathaḥ hāsayatha
Thirdhāsayati hāsayataḥ hāsayanti


MiddleSingularDualPlural
Firsthāsaye hāsayāvahe hāsayāmahe
Secondhāsayase hāsayethe hāsayadhve
Thirdhāsayate hāsayete hāsayante


PassiveSingularDualPlural
Firsthāsye hāsyāvahe hāsyāmahe
Secondhāsyase hāsyethe hāsyadhve
Thirdhāsyate hāsyete hāsyante


Imperfect

ActiveSingularDualPlural
Firstahāsayam ahāsayāva ahāsayāma
Secondahāsayaḥ ahāsayatam ahāsayata
Thirdahāsayat ahāsayatām ahāsayan


MiddleSingularDualPlural
Firstahāsaye ahāsayāvahi ahāsayāmahi
Secondahāsayathāḥ ahāsayethām ahāsayadhvam
Thirdahāsayata ahāsayetām ahāsayanta


PassiveSingularDualPlural
Firstahāsye ahāsyāvahi ahāsyāmahi
Secondahāsyathāḥ ahāsyethām ahāsyadhvam
Thirdahāsyata ahāsyetām ahāsyanta


Optative

ActiveSingularDualPlural
Firsthāsayeyam hāsayeva hāsayema
Secondhāsayeḥ hāsayetam hāsayeta
Thirdhāsayet hāsayetām hāsayeyuḥ


MiddleSingularDualPlural
Firsthāsayeya hāsayevahi hāsayemahi
Secondhāsayethāḥ hāsayeyāthām hāsayedhvam
Thirdhāsayeta hāsayeyātām hāsayeran


PassiveSingularDualPlural
Firsthāsyeya hāsyevahi hāsyemahi
Secondhāsyethāḥ hāsyeyāthām hāsyedhvam
Thirdhāsyeta hāsyeyātām hāsyeran


Imperative

ActiveSingularDualPlural
Firsthāsayāni hāsayāva hāsayāma
Secondhāsaya hāsayatam hāsayata
Thirdhāsayatu hāsayatām hāsayantu


MiddleSingularDualPlural
Firsthāsayai hāsayāvahai hāsayāmahai
Secondhāsayasva hāsayethām hāsayadhvam
Thirdhāsayatām hāsayetām hāsayantām


PassiveSingularDualPlural
Firsthāsyai hāsyāvahai hāsyāmahai
Secondhāsyasva hāsyethām hāsyadhvam
Thirdhāsyatām hāsyetām hāsyantām


Future

ActiveSingularDualPlural
Firsthāsayiṣyāmi hāsayiṣyāvaḥ hāsayiṣyāmaḥ
Secondhāsayiṣyasi hāsayiṣyathaḥ hāsayiṣyatha
Thirdhāsayiṣyati hāsayiṣyataḥ hāsayiṣyanti


MiddleSingularDualPlural
Firsthāsayiṣye hāsayiṣyāvahe hāsayiṣyāmahe
Secondhāsayiṣyase hāsayiṣyethe hāsayiṣyadhve
Thirdhāsayiṣyate hāsayiṣyete hāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthāsayitāsmi hāsayitāsvaḥ hāsayitāsmaḥ
Secondhāsayitāsi hāsayitāsthaḥ hāsayitāstha
Thirdhāsayitā hāsayitārau hāsayitāraḥ

Participles

Past Passive Participle
hāsita m. n. hāsitā f.

Past Active Participle
hāsitavat m. n. hāsitavatī f.

Present Active Participle
hāsayat m. n. hāsayantī f.

Present Middle Participle
hāsayamāna m. n. hāsayamānā f.

Present Passive Participle
hāsyamāna m. n. hāsyamānā f.

Future Active Participle
hāsayiṣyat m. n. hāsayiṣyantī f.

Future Middle Participle
hāsayiṣyamāṇa m. n. hāsayiṣyamāṇā f.

Future Passive Participle
hāsanīya m. n. hāsanīyā f.

Future Passive Participle
hāsayitavya m. n. hāsayitavyā f.

Indeclinable forms

Infinitive
hāsayitum

Absolutive
hāsayitvā

Absolutive
-hāsya

Periphrastic Perfect
hāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria