Declension table of ?hāsitavatī

Deva

FeminineSingularDualPlural
Nominativehāsitavatī hāsitavatyau hāsitavatyaḥ
Vocativehāsitavati hāsitavatyau hāsitavatyaḥ
Accusativehāsitavatīm hāsitavatyau hāsitavatīḥ
Instrumentalhāsitavatyā hāsitavatībhyām hāsitavatībhiḥ
Dativehāsitavatyai hāsitavatībhyām hāsitavatībhyaḥ
Ablativehāsitavatyāḥ hāsitavatībhyām hāsitavatībhyaḥ
Genitivehāsitavatyāḥ hāsitavatyoḥ hāsitavatīnām
Locativehāsitavatyām hāsitavatyoḥ hāsitavatīṣu

Compound hāsitavati - hāsitavatī -

Adverb -hāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria