Declension table of ?hāsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehāsayiṣyamāṇaḥ hāsayiṣyamāṇau hāsayiṣyamāṇāḥ
Vocativehāsayiṣyamāṇa hāsayiṣyamāṇau hāsayiṣyamāṇāḥ
Accusativehāsayiṣyamāṇam hāsayiṣyamāṇau hāsayiṣyamāṇān
Instrumentalhāsayiṣyamāṇena hāsayiṣyamāṇābhyām hāsayiṣyamāṇaiḥ hāsayiṣyamāṇebhiḥ
Dativehāsayiṣyamāṇāya hāsayiṣyamāṇābhyām hāsayiṣyamāṇebhyaḥ
Ablativehāsayiṣyamāṇāt hāsayiṣyamāṇābhyām hāsayiṣyamāṇebhyaḥ
Genitivehāsayiṣyamāṇasya hāsayiṣyamāṇayoḥ hāsayiṣyamāṇānām
Locativehāsayiṣyamāṇe hāsayiṣyamāṇayoḥ hāsayiṣyamāṇeṣu

Compound hāsayiṣyamāṇa -

Adverb -hāsayiṣyamāṇam -hāsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria