Declension table of ?hāsitā

Deva

FeminineSingularDualPlural
Nominativehāsitā hāsite hāsitāḥ
Vocativehāsite hāsite hāsitāḥ
Accusativehāsitām hāsite hāsitāḥ
Instrumentalhāsitayā hāsitābhyām hāsitābhiḥ
Dativehāsitāyai hāsitābhyām hāsitābhyaḥ
Ablativehāsitāyāḥ hāsitābhyām hāsitābhyaḥ
Genitivehāsitāyāḥ hāsitayoḥ hāsitānām
Locativehāsitāyām hāsitayoḥ hāsitāsu

Adverb -hāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria