Declension table of ?hasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehasiṣyamāṇam hasiṣyamāṇe hasiṣyamāṇāni
Vocativehasiṣyamāṇa hasiṣyamāṇe hasiṣyamāṇāni
Accusativehasiṣyamāṇam hasiṣyamāṇe hasiṣyamāṇāni
Instrumentalhasiṣyamāṇena hasiṣyamāṇābhyām hasiṣyamāṇaiḥ
Dativehasiṣyamāṇāya hasiṣyamāṇābhyām hasiṣyamāṇebhyaḥ
Ablativehasiṣyamāṇāt hasiṣyamāṇābhyām hasiṣyamāṇebhyaḥ
Genitivehasiṣyamāṇasya hasiṣyamāṇayoḥ hasiṣyamāṇānām
Locativehasiṣyamāṇe hasiṣyamāṇayoḥ hasiṣyamāṇeṣu

Compound hasiṣyamāṇa -

Adverb -hasiṣyamāṇam -hasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria