Declension table of ?hāsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehāsayiṣyamāṇā hāsayiṣyamāṇe hāsayiṣyamāṇāḥ
Vocativehāsayiṣyamāṇe hāsayiṣyamāṇe hāsayiṣyamāṇāḥ
Accusativehāsayiṣyamāṇām hāsayiṣyamāṇe hāsayiṣyamāṇāḥ
Instrumentalhāsayiṣyamāṇayā hāsayiṣyamāṇābhyām hāsayiṣyamāṇābhiḥ
Dativehāsayiṣyamāṇāyai hāsayiṣyamāṇābhyām hāsayiṣyamāṇābhyaḥ
Ablativehāsayiṣyamāṇāyāḥ hāsayiṣyamāṇābhyām hāsayiṣyamāṇābhyaḥ
Genitivehāsayiṣyamāṇāyāḥ hāsayiṣyamāṇayoḥ hāsayiṣyamāṇānām
Locativehāsayiṣyamāṇāyām hāsayiṣyamāṇayoḥ hāsayiṣyamāṇāsu

Adverb -hāsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria