Declension table of ?hāsayat

Deva

MasculineSingularDualPlural
Nominativehāsayan hāsayantau hāsayantaḥ
Vocativehāsayan hāsayantau hāsayantaḥ
Accusativehāsayantam hāsayantau hāsayataḥ
Instrumentalhāsayatā hāsayadbhyām hāsayadbhiḥ
Dativehāsayate hāsayadbhyām hāsayadbhyaḥ
Ablativehāsayataḥ hāsayadbhyām hāsayadbhyaḥ
Genitivehāsayataḥ hāsayatoḥ hāsayatām
Locativehāsayati hāsayatoḥ hāsayatsu

Compound hāsayat -

Adverb -hāsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria