तिङन्तावली हस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमहसति हसतः हसन्ति
मध्यमहससि हसथः हसथ
उत्तमहसामि हसावः हसामः


आत्मनेपदेएकद्विबहु
प्रथमहसते हसेते हसन्ते
मध्यमहससे हसेथे हसध्वे
उत्तमहसे हसावहे हसामहे


कर्मणिएकद्विबहु
प्रथमहस्यते हस्येते हस्यन्ते
मध्यमहस्यसे हस्येथे हस्यध्वे
उत्तमहस्ये हस्यावहे हस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहसत् अहसताम् अहसन्
मध्यमअहसः अहसतम् अहसत
उत्तमअहसम् अहसाव अहसाम


आत्मनेपदेएकद्विबहु
प्रथमअहसत अहसेताम् अहसन्त
मध्यमअहसथाः अहसेथाम् अहसध्वम्
उत्तमअहसे अहसावहि अहसामहि


कर्मणिएकद्विबहु
प्रथमअहस्यत अहस्येताम् अहस्यन्त
मध्यमअहस्यथाः अहस्येथाम् अहस्यध्वम्
उत्तमअहस्ये अहस्यावहि अहस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहसेत् हसेताम् हसेयुः
मध्यमहसेः हसेतम् हसेत
उत्तमहसेयम् हसेव हसेम


आत्मनेपदेएकद्विबहु
प्रथमहसेत हसेयाताम् हसेरन्
मध्यमहसेथाः हसेयाथाम् हसेध्वम्
उत्तमहसेय हसेवहि हसेमहि


कर्मणिएकद्विबहु
प्रथमहस्येत हस्येयाताम् हस्येरन्
मध्यमहस्येथाः हस्येयाथाम् हस्येध्वम्
उत्तमहस्येय हस्येवहि हस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहसतु हसताम् हसन्तु
मध्यमहस हसतम् हसत
उत्तमहसानि हसाव हसाम


आत्मनेपदेएकद्विबहु
प्रथमहसताम् हसेताम् हसन्ताम्
मध्यमहसस्व हसेथाम् हसध्वम्
उत्तमहसै हसावहै हसामहै


कर्मणिएकद्विबहु
प्रथमहस्यताम् हस्येताम् हस्यन्ताम्
मध्यमहस्यस्व हस्येथाम् हस्यध्वम्
उत्तमहस्यै हस्यावहै हस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहसिष्यति हसिष्यतः हसिष्यन्ति
मध्यमहसिष्यसि हसिष्यथः हसिष्यथ
उत्तमहसिष्यामि हसिष्यावः हसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहसिष्यते हसिष्येते हसिष्यन्ते
मध्यमहसिष्यसे हसिष्येथे हसिष्यध्वे
उत्तमहसिष्ये हसिष्यावहे हसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहसिता हसितारौ हसितारः
मध्यमहसितासि हसितास्थः हसितास्थ
उत्तमहसितास्मि हसितास्वः हसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजहास जहसतुः जहसुः
मध्यमजहसिथ जहसथुः जहस
उत्तमजहास जहस जहसिव जहसिम


आत्मनेपदेएकद्विबहु
प्रथमजहसे जहसाते जहसिरे
मध्यमजहसिषे जहसाथे जहसिध्वे
उत्तमजहसे जहसिवहे जहसिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअहत् अहस्ताम् अहसन्
मध्यमअहः अहस्तम् अहस्त
उत्तमअहसम् अहस्व अहस्म


कर्मणिएकद्विबहु
प्रथमअहासि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहस्यात् हस्यास्ताम् हस्यासुः
मध्यमहस्याः हस्यास्तम् हस्यास्त
उत्तमहस्यासम् हस्यास्व हस्यास्म

कृदन्त

क्त
हसित m. n. हसिता f.

क्तवतु
हसितवत् m. n. हसितवती f.

शतृ
हसत् m. n. हसन्ती f.

शानच्
हसमान m. n. हसमाना f.

शानच् कर्मणि
हस्यमान m. n. हस्यमाना f.

लुडादेश पर
हसिष्यत् m. n. हसिष्यन्ती f.

लुडादेश आत्म
हसिष्यमाण m. n. हसिष्यमाणा f.

तव्य
हसितव्य m. n. हसितव्या f.

यत्
हास्य m. n. हास्या f.

अनीयर्
हसनीय m. n. हसनीया f.

लिडादेश पर
जहस्वस् m. n. जहसुषी f.

लिडादेश आत्म
जहसान m. n. जहसाना f.

अव्यय

तुमुन्
हसितुम्

क्त्वा
हसित्वा

ल्यप्
॰हस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमहासयति हासयतः हासयन्ति
मध्यमहासयसि हासयथः हासयथ
उत्तमहासयामि हासयावः हासयामः


आत्मनेपदेएकद्विबहु
प्रथमहासयते हासयेते हासयन्ते
मध्यमहासयसे हासयेथे हासयध्वे
उत्तमहासये हासयावहे हासयामहे


कर्मणिएकद्विबहु
प्रथमहास्यते हास्येते हास्यन्ते
मध्यमहास्यसे हास्येथे हास्यध्वे
उत्तमहास्ये हास्यावहे हास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहासयत् अहासयताम् अहासयन्
मध्यमअहासयः अहासयतम् अहासयत
उत्तमअहासयम् अहासयाव अहासयाम


आत्मनेपदेएकद्विबहु
प्रथमअहासयत अहासयेताम् अहासयन्त
मध्यमअहासयथाः अहासयेथाम् अहासयध्वम्
उत्तमअहासये अहासयावहि अहासयामहि


कर्मणिएकद्विबहु
प्रथमअहास्यत अहास्येताम् अहास्यन्त
मध्यमअहास्यथाः अहास्येथाम् अहास्यध्वम्
उत्तमअहास्ये अहास्यावहि अहास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहासयेत् हासयेताम् हासयेयुः
मध्यमहासयेः हासयेतम् हासयेत
उत्तमहासयेयम् हासयेव हासयेम


आत्मनेपदेएकद्विबहु
प्रथमहासयेत हासयेयाताम् हासयेरन्
मध्यमहासयेथाः हासयेयाथाम् हासयेध्वम्
उत्तमहासयेय हासयेवहि हासयेमहि


कर्मणिएकद्विबहु
प्रथमहास्येत हास्येयाताम् हास्येरन्
मध्यमहास्येथाः हास्येयाथाम् हास्येध्वम्
उत्तमहास्येय हास्येवहि हास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहासयतु हासयताम् हासयन्तु
मध्यमहासय हासयतम् हासयत
उत्तमहासयानि हासयाव हासयाम


आत्मनेपदेएकद्विबहु
प्रथमहासयताम् हासयेताम् हासयन्ताम्
मध्यमहासयस्व हासयेथाम् हासयध्वम्
उत्तमहासयै हासयावहै हासयामहै


कर्मणिएकद्विबहु
प्रथमहास्यताम् हास्येताम् हास्यन्ताम्
मध्यमहास्यस्व हास्येथाम् हास्यध्वम्
उत्तमहास्यै हास्यावहै हास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहासयिष्यति हासयिष्यतः हासयिष्यन्ति
मध्यमहासयिष्यसि हासयिष्यथः हासयिष्यथ
उत्तमहासयिष्यामि हासयिष्यावः हासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहासयिष्यते हासयिष्येते हासयिष्यन्ते
मध्यमहासयिष्यसे हासयिष्येथे हासयिष्यध्वे
उत्तमहासयिष्ये हासयिष्यावहे हासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहासयिता हासयितारौ हासयितारः
मध्यमहासयितासि हासयितास्थः हासयितास्थ
उत्तमहासयितास्मि हासयितास्वः हासयितास्मः

कृदन्त

क्त
हासित m. n. हासिता f.

क्तवतु
हासितवत् m. n. हासितवती f.

शतृ
हासयत् m. n. हासयन्ती f.

शानच्
हासयमान m. n. हासयमाना f.

शानच् कर्मणि
हास्यमान m. n. हास्यमाना f.

लुडादेश पर
हासयिष्यत् m. n. हासयिष्यन्ती f.

लुडादेश आत्म
हासयिष्यमाण m. n. हासयिष्यमाणा f.

अनीयर्
हासनीय m. n. हासनीया f.

तव्य
हासयितव्य m. n. हासयितव्या f.

अव्यय

तुमुन्
हासयितुम्

क्त्वा
हासयित्वा

ल्यप्
॰हास्य

लिट्
हासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria