Declension table of ?hasantī

Deva

FeminineSingularDualPlural
Nominativehasantī hasantyau hasantyaḥ
Vocativehasanti hasantyau hasantyaḥ
Accusativehasantīm hasantyau hasantīḥ
Instrumentalhasantyā hasantībhyām hasantībhiḥ
Dativehasantyai hasantībhyām hasantībhyaḥ
Ablativehasantyāḥ hasantībhyām hasantībhyaḥ
Genitivehasantyāḥ hasantyoḥ hasantīnām
Locativehasantyām hasantyoḥ hasantīṣu

Compound hasanti - hasantī -

Adverb -hasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria