Declension table of ?hāsita

Deva

MasculineSingularDualPlural
Nominativehāsitaḥ hāsitau hāsitāḥ
Vocativehāsita hāsitau hāsitāḥ
Accusativehāsitam hāsitau hāsitān
Instrumentalhāsitena hāsitābhyām hāsitaiḥ hāsitebhiḥ
Dativehāsitāya hāsitābhyām hāsitebhyaḥ
Ablativehāsitāt hāsitābhyām hāsitebhyaḥ
Genitivehāsitasya hāsitayoḥ hāsitānām
Locativehāsite hāsitayoḥ hāsiteṣu

Compound hāsita -

Adverb -hāsitam -hāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria