Declension table of ?hāsayitavya

Deva

MasculineSingularDualPlural
Nominativehāsayitavyaḥ hāsayitavyau hāsayitavyāḥ
Vocativehāsayitavya hāsayitavyau hāsayitavyāḥ
Accusativehāsayitavyam hāsayitavyau hāsayitavyān
Instrumentalhāsayitavyena hāsayitavyābhyām hāsayitavyaiḥ hāsayitavyebhiḥ
Dativehāsayitavyāya hāsayitavyābhyām hāsayitavyebhyaḥ
Ablativehāsayitavyāt hāsayitavyābhyām hāsayitavyebhyaḥ
Genitivehāsayitavyasya hāsayitavyayoḥ hāsayitavyānām
Locativehāsayitavye hāsayitavyayoḥ hāsayitavyeṣu

Compound hāsayitavya -

Adverb -hāsayitavyam -hāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria