Declension table of ?hāsayitavyā

Deva

FeminineSingularDualPlural
Nominativehāsayitavyā hāsayitavye hāsayitavyāḥ
Vocativehāsayitavye hāsayitavye hāsayitavyāḥ
Accusativehāsayitavyām hāsayitavye hāsayitavyāḥ
Instrumentalhāsayitavyayā hāsayitavyābhyām hāsayitavyābhiḥ
Dativehāsayitavyāyai hāsayitavyābhyām hāsayitavyābhyaḥ
Ablativehāsayitavyāyāḥ hāsayitavyābhyām hāsayitavyābhyaḥ
Genitivehāsayitavyāyāḥ hāsayitavyayoḥ hāsayitavyānām
Locativehāsayitavyāyām hāsayitavyayoḥ hāsayitavyāsu

Adverb -hāsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria