Declension table of ?hasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehasiṣyamāṇaḥ hasiṣyamāṇau hasiṣyamāṇāḥ
Vocativehasiṣyamāṇa hasiṣyamāṇau hasiṣyamāṇāḥ
Accusativehasiṣyamāṇam hasiṣyamāṇau hasiṣyamāṇān
Instrumentalhasiṣyamāṇena hasiṣyamāṇābhyām hasiṣyamāṇaiḥ hasiṣyamāṇebhiḥ
Dativehasiṣyamāṇāya hasiṣyamāṇābhyām hasiṣyamāṇebhyaḥ
Ablativehasiṣyamāṇāt hasiṣyamāṇābhyām hasiṣyamāṇebhyaḥ
Genitivehasiṣyamāṇasya hasiṣyamāṇayoḥ hasiṣyamāṇānām
Locativehasiṣyamāṇe hasiṣyamāṇayoḥ hasiṣyamāṇeṣu

Compound hasiṣyamāṇa -

Adverb -hasiṣyamāṇam -hasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria