Declension table of ?hāsayiṣyat

Deva

NeuterSingularDualPlural
Nominativehāsayiṣyat hāsayiṣyantī hāsayiṣyatī hāsayiṣyanti
Vocativehāsayiṣyat hāsayiṣyantī hāsayiṣyatī hāsayiṣyanti
Accusativehāsayiṣyat hāsayiṣyantī hāsayiṣyatī hāsayiṣyanti
Instrumentalhāsayiṣyatā hāsayiṣyadbhyām hāsayiṣyadbhiḥ
Dativehāsayiṣyate hāsayiṣyadbhyām hāsayiṣyadbhyaḥ
Ablativehāsayiṣyataḥ hāsayiṣyadbhyām hāsayiṣyadbhyaḥ
Genitivehāsayiṣyataḥ hāsayiṣyatoḥ hāsayiṣyatām
Locativehāsayiṣyati hāsayiṣyatoḥ hāsayiṣyatsu

Adverb -hāsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria