Declension table of ?hasyamāna

Deva

NeuterSingularDualPlural
Nominativehasyamānam hasyamāne hasyamānāni
Vocativehasyamāna hasyamāne hasyamānāni
Accusativehasyamānam hasyamāne hasyamānāni
Instrumentalhasyamānena hasyamānābhyām hasyamānaiḥ
Dativehasyamānāya hasyamānābhyām hasyamānebhyaḥ
Ablativehasyamānāt hasyamānābhyām hasyamānebhyaḥ
Genitivehasyamānasya hasyamānayoḥ hasyamānānām
Locativehasyamāne hasyamānayoḥ hasyamāneṣu

Compound hasyamāna -

Adverb -hasyamānam -hasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria