Declension table of ?hasitavyā

Deva

FeminineSingularDualPlural
Nominativehasitavyā hasitavye hasitavyāḥ
Vocativehasitavye hasitavye hasitavyāḥ
Accusativehasitavyām hasitavye hasitavyāḥ
Instrumentalhasitavyayā hasitavyābhyām hasitavyābhiḥ
Dativehasitavyāyai hasitavyābhyām hasitavyābhyaḥ
Ablativehasitavyāyāḥ hasitavyābhyām hasitavyābhyaḥ
Genitivehasitavyāyāḥ hasitavyayoḥ hasitavyānām
Locativehasitavyāyām hasitavyayoḥ hasitavyāsu

Adverb -hasitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria