Declension table of ?hasitā

Deva

FeminineSingularDualPlural
Nominativehasitā hasite hasitāḥ
Vocativehasite hasite hasitāḥ
Accusativehasitām hasite hasitāḥ
Instrumentalhasitayā hasitābhyām hasitābhiḥ
Dativehasitāyai hasitābhyām hasitābhyaḥ
Ablativehasitāyāḥ hasitābhyām hasitābhyaḥ
Genitivehasitāyāḥ hasitayoḥ hasitānām
Locativehasitāyām hasitayoḥ hasitāsu

Adverb -hasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria