Declension table of ?hāsayitavya

Deva

NeuterSingularDualPlural
Nominativehāsayitavyam hāsayitavye hāsayitavyāni
Vocativehāsayitavya hāsayitavye hāsayitavyāni
Accusativehāsayitavyam hāsayitavye hāsayitavyāni
Instrumentalhāsayitavyena hāsayitavyābhyām hāsayitavyaiḥ
Dativehāsayitavyāya hāsayitavyābhyām hāsayitavyebhyaḥ
Ablativehāsayitavyāt hāsayitavyābhyām hāsayitavyebhyaḥ
Genitivehāsayitavyasya hāsayitavyayoḥ hāsayitavyānām
Locativehāsayitavye hāsayitavyayoḥ hāsayitavyeṣu

Compound hāsayitavya -

Adverb -hāsayitavyam -hāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria