Conjugation tables of ?dhūrv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhūrvāmi dhūrvāvaḥ dhūrvāmaḥ
Seconddhūrvasi dhūrvathaḥ dhūrvatha
Thirddhūrvati dhūrvataḥ dhūrvanti


MiddleSingularDualPlural
Firstdhūrve dhūrvāvahe dhūrvāmahe
Seconddhūrvase dhūrvethe dhūrvadhve
Thirddhūrvate dhūrvete dhūrvante


PassiveSingularDualPlural
Firstdhūrvye dhūrvyāvahe dhūrvyāmahe
Seconddhūrvyase dhūrvyethe dhūrvyadhve
Thirddhūrvyate dhūrvyete dhūrvyante


Imperfect

ActiveSingularDualPlural
Firstadhūrvam adhūrvāva adhūrvāma
Secondadhūrvaḥ adhūrvatam adhūrvata
Thirdadhūrvat adhūrvatām adhūrvan


MiddleSingularDualPlural
Firstadhūrve adhūrvāvahi adhūrvāmahi
Secondadhūrvathāḥ adhūrvethām adhūrvadhvam
Thirdadhūrvata adhūrvetām adhūrvanta


PassiveSingularDualPlural
Firstadhūrvye adhūrvyāvahi adhūrvyāmahi
Secondadhūrvyathāḥ adhūrvyethām adhūrvyadhvam
Thirdadhūrvyata adhūrvyetām adhūrvyanta


Optative

ActiveSingularDualPlural
Firstdhūrveyam dhūrveva dhūrvema
Seconddhūrveḥ dhūrvetam dhūrveta
Thirddhūrvet dhūrvetām dhūrveyuḥ


MiddleSingularDualPlural
Firstdhūrveya dhūrvevahi dhūrvemahi
Seconddhūrvethāḥ dhūrveyāthām dhūrvedhvam
Thirddhūrveta dhūrveyātām dhūrveran


PassiveSingularDualPlural
Firstdhūrvyeya dhūrvyevahi dhūrvyemahi
Seconddhūrvyethāḥ dhūrvyeyāthām dhūrvyedhvam
Thirddhūrvyeta dhūrvyeyātām dhūrvyeran


Imperative

ActiveSingularDualPlural
Firstdhūrvāṇi dhūrvāva dhūrvāma
Seconddhūrva dhūrvatam dhūrvata
Thirddhūrvatu dhūrvatām dhūrvantu


MiddleSingularDualPlural
Firstdhūrvai dhūrvāvahai dhūrvāmahai
Seconddhūrvasva dhūrvethām dhūrvadhvam
Thirddhūrvatām dhūrvetām dhūrvantām


PassiveSingularDualPlural
Firstdhūrvyai dhūrvyāvahai dhūrvyāmahai
Seconddhūrvyasva dhūrvyethām dhūrvyadhvam
Thirddhūrvyatām dhūrvyetām dhūrvyantām


Future

ActiveSingularDualPlural
Firstdhūrviṣyāmi dhūrviṣyāvaḥ dhūrviṣyāmaḥ
Seconddhūrviṣyasi dhūrviṣyathaḥ dhūrviṣyatha
Thirddhūrviṣyati dhūrviṣyataḥ dhūrviṣyanti


MiddleSingularDualPlural
Firstdhūrviṣye dhūrviṣyāvahe dhūrviṣyāmahe
Seconddhūrviṣyase dhūrviṣyethe dhūrviṣyadhve
Thirddhūrviṣyate dhūrviṣyete dhūrviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhūrvitāsmi dhūrvitāsvaḥ dhūrvitāsmaḥ
Seconddhūrvitāsi dhūrvitāsthaḥ dhūrvitāstha
Thirddhūrvitā dhūrvitārau dhūrvitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudhūrva dudhūrviva dudhūrvima
Seconddudhūrvitha dudhūrvathuḥ dudhūrva
Thirddudhūrva dudhūrvatuḥ dudhūrvuḥ


MiddleSingularDualPlural
Firstdudhūrve dudhūrvivahe dudhūrvimahe
Seconddudhūrviṣe dudhūrvāthe dudhūrvidhve
Thirddudhūrve dudhūrvāte dudhūrvire


Benedictive

ActiveSingularDualPlural
Firstdhūrvyāsam dhūrvyāsva dhūrvyāsma
Seconddhūrvyāḥ dhūrvyāstam dhūrvyāsta
Thirddhūrvyāt dhūrvyāstām dhūrvyāsuḥ

Participles

Past Passive Participle
dhūrvita m. n. dhūrvitā f.

Past Active Participle
dhūrvitavat m. n. dhūrvitavatī f.

Present Active Participle
dhūrvat m. n. dhūrvantī f.

Present Middle Participle
dhūrvamāṇa m. n. dhūrvamāṇā f.

Present Passive Participle
dhūrvyamāṇa m. n. dhūrvyamāṇā f.

Future Active Participle
dhūrviṣyat m. n. dhūrviṣyantī f.

Future Middle Participle
dhūrviṣyamāṇa m. n. dhūrviṣyamāṇā f.

Future Passive Participle
dhūrvitavya m. n. dhūrvitavyā f.

Future Passive Participle
dhūrvya m. n. dhūrvyā f.

Future Passive Participle
dhūrvaṇīya m. n. dhūrvaṇīyā f.

Perfect Active Participle
dudhūrvvas m. n. dudhūrvuṣī f.

Perfect Middle Participle
dudhūrvāṇa m. n. dudhūrvāṇā f.

Indeclinable forms

Infinitive
dhūrvitum

Absolutive
dhūrvitvā

Absolutive
-dhūrvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria