Declension table of ?dhūrvitavat

Deva

MasculineSingularDualPlural
Nominativedhūrvitavān dhūrvitavantau dhūrvitavantaḥ
Vocativedhūrvitavan dhūrvitavantau dhūrvitavantaḥ
Accusativedhūrvitavantam dhūrvitavantau dhūrvitavataḥ
Instrumentaldhūrvitavatā dhūrvitavadbhyām dhūrvitavadbhiḥ
Dativedhūrvitavate dhūrvitavadbhyām dhūrvitavadbhyaḥ
Ablativedhūrvitavataḥ dhūrvitavadbhyām dhūrvitavadbhyaḥ
Genitivedhūrvitavataḥ dhūrvitavatoḥ dhūrvitavatām
Locativedhūrvitavati dhūrvitavatoḥ dhūrvitavatsu

Compound dhūrvitavat -

Adverb -dhūrvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria