Declension table of ?dudhūrvāṇā

Deva

FeminineSingularDualPlural
Nominativedudhūrvāṇā dudhūrvāṇe dudhūrvāṇāḥ
Vocativedudhūrvāṇe dudhūrvāṇe dudhūrvāṇāḥ
Accusativedudhūrvāṇām dudhūrvāṇe dudhūrvāṇāḥ
Instrumentaldudhūrvāṇayā dudhūrvāṇābhyām dudhūrvāṇābhiḥ
Dativedudhūrvāṇāyai dudhūrvāṇābhyām dudhūrvāṇābhyaḥ
Ablativedudhūrvāṇāyāḥ dudhūrvāṇābhyām dudhūrvāṇābhyaḥ
Genitivedudhūrvāṇāyāḥ dudhūrvāṇayoḥ dudhūrvāṇānām
Locativedudhūrvāṇāyām dudhūrvāṇayoḥ dudhūrvāṇāsu

Adverb -dudhūrvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria