Declension table of ?dudhūrvvas

Deva

MasculineSingularDualPlural
Nominativedudhūrvvān dudhūrvvāṃsau dudhūrvvāṃsaḥ
Vocativedudhūrvvan dudhūrvvāṃsau dudhūrvvāṃsaḥ
Accusativedudhūrvvāṃsam dudhūrvvāṃsau dudhūrvuṣaḥ
Instrumentaldudhūrvuṣā dudhūrvvadbhyām dudhūrvvadbhiḥ
Dativedudhūrvuṣe dudhūrvvadbhyām dudhūrvvadbhyaḥ
Ablativedudhūrvuṣaḥ dudhūrvvadbhyām dudhūrvvadbhyaḥ
Genitivedudhūrvuṣaḥ dudhūrvuṣoḥ dudhūrvuṣām
Locativedudhūrvuṣi dudhūrvuṣoḥ dudhūrvvatsu

Compound dudhūrvvat -

Adverb -dudhūrvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria