Declension table of ?dudhūrvuṣī

Deva

FeminineSingularDualPlural
Nominativedudhūrvuṣī dudhūrvuṣyau dudhūrvuṣyaḥ
Vocativedudhūrvuṣi dudhūrvuṣyau dudhūrvuṣyaḥ
Accusativedudhūrvuṣīm dudhūrvuṣyau dudhūrvuṣīḥ
Instrumentaldudhūrvuṣyā dudhūrvuṣībhyām dudhūrvuṣībhiḥ
Dativedudhūrvuṣyai dudhūrvuṣībhyām dudhūrvuṣībhyaḥ
Ablativedudhūrvuṣyāḥ dudhūrvuṣībhyām dudhūrvuṣībhyaḥ
Genitivedudhūrvuṣyāḥ dudhūrvuṣyoḥ dudhūrvuṣīṇām
Locativedudhūrvuṣyām dudhūrvuṣyoḥ dudhūrvuṣīṣu

Compound dudhūrvuṣi - dudhūrvuṣī -

Adverb -dudhūrvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria