Declension table of ?dhūrvaṇīyā

Deva

FeminineSingularDualPlural
Nominativedhūrvaṇīyā dhūrvaṇīye dhūrvaṇīyāḥ
Vocativedhūrvaṇīye dhūrvaṇīye dhūrvaṇīyāḥ
Accusativedhūrvaṇīyām dhūrvaṇīye dhūrvaṇīyāḥ
Instrumentaldhūrvaṇīyayā dhūrvaṇīyābhyām dhūrvaṇīyābhiḥ
Dativedhūrvaṇīyāyai dhūrvaṇīyābhyām dhūrvaṇīyābhyaḥ
Ablativedhūrvaṇīyāyāḥ dhūrvaṇīyābhyām dhūrvaṇīyābhyaḥ
Genitivedhūrvaṇīyāyāḥ dhūrvaṇīyayoḥ dhūrvaṇīyānām
Locativedhūrvaṇīyāyām dhūrvaṇīyayoḥ dhūrvaṇīyāsu

Adverb -dhūrvaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria