Declension table of ?dhūrvamāṇa

Deva

NeuterSingularDualPlural
Nominativedhūrvamāṇam dhūrvamāṇe dhūrvamāṇāni
Vocativedhūrvamāṇa dhūrvamāṇe dhūrvamāṇāni
Accusativedhūrvamāṇam dhūrvamāṇe dhūrvamāṇāni
Instrumentaldhūrvamāṇena dhūrvamāṇābhyām dhūrvamāṇaiḥ
Dativedhūrvamāṇāya dhūrvamāṇābhyām dhūrvamāṇebhyaḥ
Ablativedhūrvamāṇāt dhūrvamāṇābhyām dhūrvamāṇebhyaḥ
Genitivedhūrvamāṇasya dhūrvamāṇayoḥ dhūrvamāṇānām
Locativedhūrvamāṇe dhūrvamāṇayoḥ dhūrvamāṇeṣu

Compound dhūrvamāṇa -

Adverb -dhūrvamāṇam -dhūrvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria