Declension table of ?dhūrvitā

Deva

FeminineSingularDualPlural
Nominativedhūrvitā dhūrvite dhūrvitāḥ
Vocativedhūrvite dhūrvite dhūrvitāḥ
Accusativedhūrvitām dhūrvite dhūrvitāḥ
Instrumentaldhūrvitayā dhūrvitābhyām dhūrvitābhiḥ
Dativedhūrvitāyai dhūrvitābhyām dhūrvitābhyaḥ
Ablativedhūrvitāyāḥ dhūrvitābhyām dhūrvitābhyaḥ
Genitivedhūrvitāyāḥ dhūrvitayoḥ dhūrvitānām
Locativedhūrvitāyām dhūrvitayoḥ dhūrvitāsu

Adverb -dhūrvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria