Declension table of ?dhūrvyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhūrvyamāṇaḥ dhūrvyamāṇau dhūrvyamāṇāḥ
Vocativedhūrvyamāṇa dhūrvyamāṇau dhūrvyamāṇāḥ
Accusativedhūrvyamāṇam dhūrvyamāṇau dhūrvyamāṇān
Instrumentaldhūrvyamāṇena dhūrvyamāṇābhyām dhūrvyamāṇaiḥ dhūrvyamāṇebhiḥ
Dativedhūrvyamāṇāya dhūrvyamāṇābhyām dhūrvyamāṇebhyaḥ
Ablativedhūrvyamāṇāt dhūrvyamāṇābhyām dhūrvyamāṇebhyaḥ
Genitivedhūrvyamāṇasya dhūrvyamāṇayoḥ dhūrvyamāṇānām
Locativedhūrvyamāṇe dhūrvyamāṇayoḥ dhūrvyamāṇeṣu

Compound dhūrvyamāṇa -

Adverb -dhūrvyamāṇam -dhūrvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria