Declension table of ?dudhūrvāṇa

Deva

NeuterSingularDualPlural
Nominativedudhūrvāṇam dudhūrvāṇe dudhūrvāṇāni
Vocativedudhūrvāṇa dudhūrvāṇe dudhūrvāṇāni
Accusativedudhūrvāṇam dudhūrvāṇe dudhūrvāṇāni
Instrumentaldudhūrvāṇena dudhūrvāṇābhyām dudhūrvāṇaiḥ
Dativedudhūrvāṇāya dudhūrvāṇābhyām dudhūrvāṇebhyaḥ
Ablativedudhūrvāṇāt dudhūrvāṇābhyām dudhūrvāṇebhyaḥ
Genitivedudhūrvāṇasya dudhūrvāṇayoḥ dudhūrvāṇānām
Locativedudhūrvāṇe dudhūrvāṇayoḥ dudhūrvāṇeṣu

Compound dudhūrvāṇa -

Adverb -dudhūrvāṇam -dudhūrvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria