Declension table of ?dudhūrvāṇa

Deva

MasculineSingularDualPlural
Nominativedudhūrvāṇaḥ dudhūrvāṇau dudhūrvāṇāḥ
Vocativedudhūrvāṇa dudhūrvāṇau dudhūrvāṇāḥ
Accusativedudhūrvāṇam dudhūrvāṇau dudhūrvāṇān
Instrumentaldudhūrvāṇena dudhūrvāṇābhyām dudhūrvāṇaiḥ dudhūrvāṇebhiḥ
Dativedudhūrvāṇāya dudhūrvāṇābhyām dudhūrvāṇebhyaḥ
Ablativedudhūrvāṇāt dudhūrvāṇābhyām dudhūrvāṇebhyaḥ
Genitivedudhūrvāṇasya dudhūrvāṇayoḥ dudhūrvāṇānām
Locativedudhūrvāṇe dudhūrvāṇayoḥ dudhūrvāṇeṣu

Compound dudhūrvāṇa -

Adverb -dudhūrvāṇam -dudhūrvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria