Declension table of ?dhūrvita

Deva

MasculineSingularDualPlural
Nominativedhūrvitaḥ dhūrvitau dhūrvitāḥ
Vocativedhūrvita dhūrvitau dhūrvitāḥ
Accusativedhūrvitam dhūrvitau dhūrvitān
Instrumentaldhūrvitena dhūrvitābhyām dhūrvitaiḥ dhūrvitebhiḥ
Dativedhūrvitāya dhūrvitābhyām dhūrvitebhyaḥ
Ablativedhūrvitāt dhūrvitābhyām dhūrvitebhyaḥ
Genitivedhūrvitasya dhūrvitayoḥ dhūrvitānām
Locativedhūrvite dhūrvitayoḥ dhūrviteṣu

Compound dhūrvita -

Adverb -dhūrvitam -dhūrvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria