Declension table of ?dhūrvaṇīya

Deva

MasculineSingularDualPlural
Nominativedhūrvaṇīyaḥ dhūrvaṇīyau dhūrvaṇīyāḥ
Vocativedhūrvaṇīya dhūrvaṇīyau dhūrvaṇīyāḥ
Accusativedhūrvaṇīyam dhūrvaṇīyau dhūrvaṇīyān
Instrumentaldhūrvaṇīyena dhūrvaṇīyābhyām dhūrvaṇīyaiḥ dhūrvaṇīyebhiḥ
Dativedhūrvaṇīyāya dhūrvaṇīyābhyām dhūrvaṇīyebhyaḥ
Ablativedhūrvaṇīyāt dhūrvaṇīyābhyām dhūrvaṇīyebhyaḥ
Genitivedhūrvaṇīyasya dhūrvaṇīyayoḥ dhūrvaṇīyānām
Locativedhūrvaṇīye dhūrvaṇīyayoḥ dhūrvaṇīyeṣu

Compound dhūrvaṇīya -

Adverb -dhūrvaṇīyam -dhūrvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria