Declension table of ?dhūrviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhūrviṣyamāṇam dhūrviṣyamāṇe dhūrviṣyamāṇāni
Vocativedhūrviṣyamāṇa dhūrviṣyamāṇe dhūrviṣyamāṇāni
Accusativedhūrviṣyamāṇam dhūrviṣyamāṇe dhūrviṣyamāṇāni
Instrumentaldhūrviṣyamāṇena dhūrviṣyamāṇābhyām dhūrviṣyamāṇaiḥ
Dativedhūrviṣyamāṇāya dhūrviṣyamāṇābhyām dhūrviṣyamāṇebhyaḥ
Ablativedhūrviṣyamāṇāt dhūrviṣyamāṇābhyām dhūrviṣyamāṇebhyaḥ
Genitivedhūrviṣyamāṇasya dhūrviṣyamāṇayoḥ dhūrviṣyamāṇānām
Locativedhūrviṣyamāṇe dhūrviṣyamāṇayoḥ dhūrviṣyamāṇeṣu

Compound dhūrviṣyamāṇa -

Adverb -dhūrviṣyamāṇam -dhūrviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria