Declension table of ?dhūrvya

Deva

NeuterSingularDualPlural
Nominativedhūrvyam dhūrvye dhūrvyāṇi
Vocativedhūrvya dhūrvye dhūrvyāṇi
Accusativedhūrvyam dhūrvye dhūrvyāṇi
Instrumentaldhūrvyeṇa dhūrvyābhyām dhūrvyaiḥ
Dativedhūrvyāya dhūrvyābhyām dhūrvyebhyaḥ
Ablativedhūrvyāt dhūrvyābhyām dhūrvyebhyaḥ
Genitivedhūrvyasya dhūrvyayoḥ dhūrvyāṇām
Locativedhūrvye dhūrvyayoḥ dhūrvyeṣu

Compound dhūrvya -

Adverb -dhūrvyam -dhūrvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria