Declension table of ?dhūrvamāṇā

Deva

FeminineSingularDualPlural
Nominativedhūrvamāṇā dhūrvamāṇe dhūrvamāṇāḥ
Vocativedhūrvamāṇe dhūrvamāṇe dhūrvamāṇāḥ
Accusativedhūrvamāṇām dhūrvamāṇe dhūrvamāṇāḥ
Instrumentaldhūrvamāṇayā dhūrvamāṇābhyām dhūrvamāṇābhiḥ
Dativedhūrvamāṇāyai dhūrvamāṇābhyām dhūrvamāṇābhyaḥ
Ablativedhūrvamāṇāyāḥ dhūrvamāṇābhyām dhūrvamāṇābhyaḥ
Genitivedhūrvamāṇāyāḥ dhūrvamāṇayoḥ dhūrvamāṇānām
Locativedhūrvamāṇāyām dhūrvamāṇayoḥ dhūrvamāṇāsu

Adverb -dhūrvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria