Declension table of ?dhūrvita

Deva

NeuterSingularDualPlural
Nominativedhūrvitam dhūrvite dhūrvitāni
Vocativedhūrvita dhūrvite dhūrvitāni
Accusativedhūrvitam dhūrvite dhūrvitāni
Instrumentaldhūrvitena dhūrvitābhyām dhūrvitaiḥ
Dativedhūrvitāya dhūrvitābhyām dhūrvitebhyaḥ
Ablativedhūrvitāt dhūrvitābhyām dhūrvitebhyaḥ
Genitivedhūrvitasya dhūrvitayoḥ dhūrvitānām
Locativedhūrvite dhūrvitayoḥ dhūrviteṣu

Compound dhūrvita -

Adverb -dhūrvitam -dhūrvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria