Declension table of ?dhūrviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhūrviṣyamāṇā dhūrviṣyamāṇe dhūrviṣyamāṇāḥ
Vocativedhūrviṣyamāṇe dhūrviṣyamāṇe dhūrviṣyamāṇāḥ
Accusativedhūrviṣyamāṇām dhūrviṣyamāṇe dhūrviṣyamāṇāḥ
Instrumentaldhūrviṣyamāṇayā dhūrviṣyamāṇābhyām dhūrviṣyamāṇābhiḥ
Dativedhūrviṣyamāṇāyai dhūrviṣyamāṇābhyām dhūrviṣyamāṇābhyaḥ
Ablativedhūrviṣyamāṇāyāḥ dhūrviṣyamāṇābhyām dhūrviṣyamāṇābhyaḥ
Genitivedhūrviṣyamāṇāyāḥ dhūrviṣyamāṇayoḥ dhūrviṣyamāṇānām
Locativedhūrviṣyamāṇāyām dhūrviṣyamāṇayoḥ dhūrviṣyamāṇāsu

Adverb -dhūrviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria