Declension table of ?dhūrvyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhūrvyamāṇam dhūrvyamāṇe dhūrvyamāṇāni
Vocativedhūrvyamāṇa dhūrvyamāṇe dhūrvyamāṇāni
Accusativedhūrvyamāṇam dhūrvyamāṇe dhūrvyamāṇāni
Instrumentaldhūrvyamāṇena dhūrvyamāṇābhyām dhūrvyamāṇaiḥ
Dativedhūrvyamāṇāya dhūrvyamāṇābhyām dhūrvyamāṇebhyaḥ
Ablativedhūrvyamāṇāt dhūrvyamāṇābhyām dhūrvyamāṇebhyaḥ
Genitivedhūrvyamāṇasya dhūrvyamāṇayoḥ dhūrvyamāṇānām
Locativedhūrvyamāṇe dhūrvyamāṇayoḥ dhūrvyamāṇeṣu

Compound dhūrvyamāṇa -

Adverb -dhūrvyamāṇam -dhūrvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria