Conjugation tables of ?caṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcaṇḍayāmi caṇḍayāvaḥ caṇḍayāmaḥ
Secondcaṇḍayasi caṇḍayathaḥ caṇḍayatha
Thirdcaṇḍayati caṇḍayataḥ caṇḍayanti


MiddleSingularDualPlural
Firstcaṇḍaye caṇḍayāvahe caṇḍayāmahe
Secondcaṇḍayase caṇḍayethe caṇḍayadhve
Thirdcaṇḍayate caṇḍayete caṇḍayante


PassiveSingularDualPlural
Firstcaṇḍye caṇḍyāvahe caṇḍyāmahe
Secondcaṇḍyase caṇḍyethe caṇḍyadhve
Thirdcaṇḍyate caṇḍyete caṇḍyante


Imperfect

ActiveSingularDualPlural
Firstacaṇḍayam acaṇḍayāva acaṇḍayāma
Secondacaṇḍayaḥ acaṇḍayatam acaṇḍayata
Thirdacaṇḍayat acaṇḍayatām acaṇḍayan


MiddleSingularDualPlural
Firstacaṇḍaye acaṇḍayāvahi acaṇḍayāmahi
Secondacaṇḍayathāḥ acaṇḍayethām acaṇḍayadhvam
Thirdacaṇḍayata acaṇḍayetām acaṇḍayanta


PassiveSingularDualPlural
Firstacaṇḍye acaṇḍyāvahi acaṇḍyāmahi
Secondacaṇḍyathāḥ acaṇḍyethām acaṇḍyadhvam
Thirdacaṇḍyata acaṇḍyetām acaṇḍyanta


Optative

ActiveSingularDualPlural
Firstcaṇḍayeyam caṇḍayeva caṇḍayema
Secondcaṇḍayeḥ caṇḍayetam caṇḍayeta
Thirdcaṇḍayet caṇḍayetām caṇḍayeyuḥ


MiddleSingularDualPlural
Firstcaṇḍayeya caṇḍayevahi caṇḍayemahi
Secondcaṇḍayethāḥ caṇḍayeyāthām caṇḍayedhvam
Thirdcaṇḍayeta caṇḍayeyātām caṇḍayeran


PassiveSingularDualPlural
Firstcaṇḍyeya caṇḍyevahi caṇḍyemahi
Secondcaṇḍyethāḥ caṇḍyeyāthām caṇḍyedhvam
Thirdcaṇḍyeta caṇḍyeyātām caṇḍyeran


Imperative

ActiveSingularDualPlural
Firstcaṇḍayāni caṇḍayāva caṇḍayāma
Secondcaṇḍaya caṇḍayatam caṇḍayata
Thirdcaṇḍayatu caṇḍayatām caṇḍayantu


MiddleSingularDualPlural
Firstcaṇḍayai caṇḍayāvahai caṇḍayāmahai
Secondcaṇḍayasva caṇḍayethām caṇḍayadhvam
Thirdcaṇḍayatām caṇḍayetām caṇḍayantām


PassiveSingularDualPlural
Firstcaṇḍyai caṇḍyāvahai caṇḍyāmahai
Secondcaṇḍyasva caṇḍyethām caṇḍyadhvam
Thirdcaṇḍyatām caṇḍyetām caṇḍyantām


Future

ActiveSingularDualPlural
Firstcaṇḍayiṣyāmi caṇḍayiṣyāvaḥ caṇḍayiṣyāmaḥ
Secondcaṇḍayiṣyasi caṇḍayiṣyathaḥ caṇḍayiṣyatha
Thirdcaṇḍayiṣyati caṇḍayiṣyataḥ caṇḍayiṣyanti


MiddleSingularDualPlural
Firstcaṇḍayiṣye caṇḍayiṣyāvahe caṇḍayiṣyāmahe
Secondcaṇḍayiṣyase caṇḍayiṣyethe caṇḍayiṣyadhve
Thirdcaṇḍayiṣyate caṇḍayiṣyete caṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcaṇḍayitāsmi caṇḍayitāsvaḥ caṇḍayitāsmaḥ
Secondcaṇḍayitāsi caṇḍayitāsthaḥ caṇḍayitāstha
Thirdcaṇḍayitā caṇḍayitārau caṇḍayitāraḥ

Participles

Past Passive Participle
caṇḍita m. n. caṇḍitā f.

Past Active Participle
caṇḍitavat m. n. caṇḍitavatī f.

Present Active Participle
caṇḍayat m. n. caṇḍayantī f.

Present Middle Participle
caṇḍayamāna m. n. caṇḍayamānā f.

Present Passive Participle
caṇḍyamāna m. n. caṇḍyamānā f.

Future Active Participle
caṇḍayiṣyat m. n. caṇḍayiṣyantī f.

Future Middle Participle
caṇḍayiṣyamāṇa m. n. caṇḍayiṣyamāṇā f.

Future Passive Participle
caṇḍayitavya m. n. caṇḍayitavyā f.

Future Passive Participle
caṇḍya m. n. caṇḍyā f.

Future Passive Participle
caṇḍanīya m. n. caṇḍanīyā f.

Indeclinable forms

Infinitive
caṇḍayitum

Absolutive
caṇḍayitvā

Absolutive
-caṇḍya

Periphrastic Perfect
caṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria