Declension table of ?caṇḍayamānā

Deva

FeminineSingularDualPlural
Nominativecaṇḍayamānā caṇḍayamāne caṇḍayamānāḥ
Vocativecaṇḍayamāne caṇḍayamāne caṇḍayamānāḥ
Accusativecaṇḍayamānām caṇḍayamāne caṇḍayamānāḥ
Instrumentalcaṇḍayamānayā caṇḍayamānābhyām caṇḍayamānābhiḥ
Dativecaṇḍayamānāyai caṇḍayamānābhyām caṇḍayamānābhyaḥ
Ablativecaṇḍayamānāyāḥ caṇḍayamānābhyām caṇḍayamānābhyaḥ
Genitivecaṇḍayamānāyāḥ caṇḍayamānayoḥ caṇḍayamānānām
Locativecaṇḍayamānāyām caṇḍayamānayoḥ caṇḍayamānāsu

Adverb -caṇḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria